वांछित मन्त्र चुनें

यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु । तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu | tam āganma tripastyam mandhātur dasyuhantamam agniṁ yajñeṣu pūrvyaṁ nabhantām anyake same ||

पद पाठ

यः । अ॒ग्निः । स॒प्तऽमा॑नुषः । श्रि॒तः । विश्वे॑षु । सिन्धु॑षु । तम् । आ । अ॒ग॒न्म॒ । त्रि॒ऽप॒स्त्यम् । म॒न्धा॒तुः । द॒स्यु॒हन्ऽत॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.८

ऋग्वेद » मण्डल:8» सूक्त:39» मन्त्र:8 | अष्टक:6» अध्याय:3» वर्ग:23» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

वह कैसे जानता है, यह इससे दिखलाते हैं।

पदार्थान्वयभाषाः - (सः+अग्निः) वह सर्वाधार जगदीश (अहीयसा) सर्वाभिभावी=सबके ऊपर शासक (चित्रेण) अद्भुत (कर्मणा) कर्म के द्वारा (चिकेत) जाना जाता है (सः+शश्वतीनाम्+होता) सर्वदा चली आती हुई नित्य सृष्टियों का (दक्षिणाभिः) विविध दानों के कारण (होता) दाता अथवा अस्तित्व में लानेवाला है (अभीवृतः) सर्वतः वर्तमान अथवा सबसे स्वीकृत है और वह (प्रतीच्यम्+च+इनोति) विश्वासी के निकट पहुँचता भी है। शेष पूर्ववत् ॥५॥
भावार्थभाषाः - जो जगदीश केवल सृष्टिरचनारूप द्वारा ही जाना जाता है, जो सर्वत्र विद्यमान है, वही सर्वपूज्य है ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

स कथं विज्ञायत इति दर्शयति।

पदार्थान्वयभाषाः - सोऽग्निः=स ईश्वरः। सहीयसा=सर्वाभिभाविना। चित्रेण=अद्भुतेन। कर्मणा। चिकेत=विज्ञायते। सः शश्वतीनाम्=जगतीनाम्। दक्षिणाभिः=प्रदानैः। होता। पुनः अभीवृतः=अभितो वर्तमानः सर्वस्वीकृतो वा। च=पुनः। प्रतीच्यम्=प्रतीतियुक्तं पुरुषम्। इनोति=प्राप्नोति च। शेषं पूर्ववत् ॥५॥